||Sundarakanda ||

|| Sarga 39||( Slokas in English)

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

|| Om tat sat ||

sundarakāṁḍa.
atha ēkōnacatvāriṁśassargaḥ

maṇiṁ datvā tataḥ sītā hanumaṁtamathāsbravīt|
abhijñānaṁ abhijñātaṁ ētat rāmasya tattvataḥ||1||

maṇiṁ tu dr̥ṣṭvā rāmō vai trayāṇāṁ saṁsmariṣyati|
vīrō jananyā mama ca rājñō daśarathasya ca||2||

sa bhūyaḥ tvaṁ samutsāhē cōditō harisattama|
asmin kārya samāraṁbhē praciṁtaya yaduttaram||3||

tvamasmin kāryaniryōgē pramāṇaṁ harisattama|
hanuman yatnamāsthāya duḥkhakṣayakarō bhava||4||

tasya ciṁtayatō yatnō duḥkhakṣayakarō bhavēt|
sa tathēti pratijñāya mārutirbhīmavikramaḥ||5||

śirasā:':'vandya vaidēhīṁ gamanāyōpacakramē|
jñātvā saṁprasthitaṁ dēvī vānaraṁ mārutātmajam||6||

bhāṣpagadgadayā vācā maithilī vākyamabravīt|
kuśalaṁ hanumān brūyāḥ sahitau rāmalakṣmaṇau||7||

sugrīvaṁ ca sahāmātyaṁ vr̥ddhān sarvāṁśca vānarān|
brūyāstvaṁ vānaraśrēṣṭha kuśalaṁ dharmasaṁhitam||8||

yathā sa ca mahābāhuḥ māṁ tārayati rāghavaḥ|
asmāt duḥkhāṁbusaṁrōdhāt tvaṁ samādhātumarhasi||9||

jīvaṁtīṁ māṁ yathā rāmaḥ saṁbhāvayati kīrtimān|
tattathā hanumān vācyaṁ vācā dharmamavāpnuhi||10||

nityamutsāha yuktāśca vācaḥ śrutvā tvayēritāḥ|
vardhiṣyatē dāśarathēḥ pauruṣaṁ madavāptayē||11||

matsaṁdēśayutā vācastvattaḥ śrutvā ca rāghavaḥ|
parākramavithiṁ vīrō vidhivat saṁvidhāsyati||12||

sītāyā vacanaṁ śrutvā hanumān mārutātmajaḥ|
śirasyaṁjali māthāya vākya muttaramabravīt||13|

kṣipramēṣyati kākut-sthō haryr̥kṣapravarairvr̥taḥ|
yastē yudhi vijityārīn śōkaṁ vyapanayiṣyati||14||

na hi paśyāmi martyēṣu vāsurēṣu surēṣu vā|
yastasya kṣipatō bāṇān sthātu mutsahatēsgrataḥ||15||

apyarkamapi parjanyamapi vaivasvataṁ yamam|
sa hi sōḍhuṁ raṇē śaktastava hētōrviśēṣataḥ||16||

sahi sāgaraparyaṁtāṁ mahīṁ śāsitu mīhatē|
tvannimittō hi rāmasya jayō janakanaṁdini||17||

tasya tadvacanaṁ śrutvā samyaksatyaṁ subhāṣitam|
jānakī bahu mēnē:'tha vacanaṁ cēda mabravīt||18||

tatastaṁ prasthitaṁ sītā vīkṣamāṇā punaḥ punaḥ|
bhartr̥ snēhānvitaṁ vākyaṁ sauhārdādanvamānayat||19||

yadivā manyasē vīra vasaikāha mariṁdama|
kasmiṁścitsaṁvr̥tō dēsē viśrāṁtaḥ śvō gamiṣyasi||20||

mamacēdalpabhāgyāyāḥ sānidhyāttava vānara|
asya śōkasya mahatō muhūrtaṁ mōkṣaṇaṁ bhavēt||21||

gatē hi hariśārdūla punarāgamānāya tu|
prāṇānā mapi saṁdēhō mamasyānnatra saṁśayaḥ||22||

tavā darśanajaḥ śōkō bhūyō māṁ paritāpayēt|
duḥkhā duḥkhaparāmr̥ṣṭāṁ dīpayanniva vānara||23||

ayaṁ ca vīra saṁdēhāḥ tiṣṭatīva mamāgrataḥ|
sumahāṁ stvatsahāyēṣu haryr̥kṣēṣu harīśvara||24||

kathaṁ nu khalu duṣpāraṁ tariṣyaṁti mahōdadhim|
tāni haryr̥kṣasainyāni tau vānaravarātmajau||25||

trayāṇāmēva bhūtānāṁ sāgarasyāsya laṁghanē|
śaktissyāt vainatēyasya tava vā mārutasya vā||26||

tadasmin kārya niryōgē vīraivaṁ duratikramē|
kiṁ paśyasi samādhānaṁ tvaṁ hi kāryavidāṁ varaḥ||27||

kāmamasya tvamēvaikaḥ kāryasya parisādhanē|
paryāptaḥ paravīraghna yaśasya stē phalōdayaḥ||28||

balaiḥ samagraiḥ yadi māṁ rāvaṇaṁ jitya saṁyugē|
vijayī svapuraṁ yāyāttattu mē syāt yaśaskaram||29||

śaraistu saṁkulāṁ kr̥tvā laṁkā parabalārdanaḥ|
māṁ nayēdyadi kākut-sthaḥ tata tasya sadr̥śaṁ bhavēt||30||

tadyathā tasya vikrāṁtamanurūpaṁ mahātmanaḥ|
bhavēdāvahaśūrasya tathā tvamupapādaya||31||

tadarthōpahitaṁ vākyaṁ sahitaṁ hētusaṁhitam|
niśamya hanumān śēṣaṁ vākyamuttaramabravīt||32||

dēvī haryr̥kṣasainyānāṁ īśvaraḥ plavatāṁ varaḥ|
sugrīvaḥ sattvasaṁpannaḥ tavārthē kr̥taniścayaḥ||33||

sa vānara sahasrāṇāṁ kōṭibhirabhisaṁvr̥taḥ|
kṣipramēṣyati vaidēhi rākṣasānāṁ nibarhaṇaḥ||34||

tasya vikramasaṁpannāḥ sattvavaṁtō mahābalāḥ|
manaḥ saṁkalpasaṁpātā nidēśē harayaḥ sthitāḥ||35||

yēṣāṁ nōpari nādhastān natiryaksajjatē gatiḥ|
na ca karmasu sīdaṁti mahatsvamita tējasaḥ||36||

asakr̥tairmahōtsāhaiḥ sa sāgaradharāharā|
pradakṣiṇīkr̥tā bhūmiḥ vāyumārgānusāribhiḥ||37||

madviśiṣṭhāśca tulyāśca saṁti tatra vanaukasaḥ|
mattaḥ pratyaraḥ kaścinnāsti sugrīva sannidhau||38||

ahaṁ tāvadiha prāptaḥ kiṁpunastē mahābalāḥ|
na hi prakr̥ṣṭāḥ prēṣyaṁtē prēṣyaṁtē hītarē janāḥ||39||

tadalaṁ paritāpēna dēvi śōkōvyapaitu tē|
ēkōtpātēna tē laṁkāmēṣyaṁti hariyūthapāḥ||40||

mamapr̥ṣṭhagatau tau caṁdra sūryāvivōdi tau|
tvatsakāśaṁ mahāsattvau nr̥śiṁhāvāgamiṣyataḥ|| 41||

tau hi vīrau naravarau sahitau rāmalakṣmaṇau|
āgamya nagarīṁ laṁkāṁ sāyakairvidhamiṣyataḥ||42||

sagaṇaṁ rāvaṇaṁ hatvā rāghavō raghunaṁdanaḥ|
tvā mādāya varārōhē svapuraṁ prati yāsyati||43||

tadāśvasihi bhadraṁ tē bhava tvaṁ kālakāṁkṣiṇī|
na cirāt drakṣyasē rāmaṁ prajvalaṁta mivālanam||44||

nihatē rākṣasēṁdrē:'smin saputrāmātyabāṁdhavē|
tvaṁ samēṣyasi rāmēṇa śaśāṁkēnēva rōhiṇī||45||

kṣipraṁ tvaṁ dēvi śōkasya pāraṁ yāsyasi maithili|
rāvaṇaṁ caiva rāmēṇa nihataṁ drakṣyasēscirāt||46||

ēva māśvāsya vaidēhīṁ hanumān mārutātmajaḥ|
gamanāya matiṁ kr̥tvā vaidēhīṁ punarabravīt||47||

tamarighnaṁ kr̥tātmānaṁ kṣipraṁ drakṣyasi rāghavaṁ|
lakṣmaṇaṁ ca dhanuṣpāṇiṁ laṁkādvāramupasthitam||48||

nakhadaṁṣṭrāyudhān vīrān siṁhaśārdūlavikramān|
vānarān vānaranēṁdrābhān kṣipraṁ drakṣyasi saṁgatān||49||

śailāṁbudanikāśānāṁ laṁkāmalayasānuṣu|
nardatāṁ kapimukhyānāṁ āryē yūthān anēkaśaḥ||50||
sa tu marmaṇi ghōrēṇa tāḍitō manmathēṣuṇā|
naśrama labhatē rāmaḥ siṁhārdita ivadvipaḥ||51||

mārudō dēvī śōkēna mābhūttē manasōspriyaṁ|
śacīva patyā śakrēṇa bhartrā nāthavatī hyasi||52||

rāmādviśiṣṭhaḥ kō:'nyō:'sti kaścit saumitriṇā samaḥ|
agnimārutakalpau tau bhrātarau tava saṁśrayau||53||

nāsmiṁ ściraṁ vatsyasi dēvi dēśē
rakṣōgaṇairadhyuṣitē:'ti raudrē|
na tē cirādāgamanaṁ priyasya
kṣamasva matsaṁgamakālamātram||54||

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyāmsundarakāṁḍa.
atha ēkōnacatvāriṁśassargaḥ

maṇiṁ datvā tataḥ sītā hanumaṁtamathāsbravīt|
abhijñānaṁ abhijñātaṁ ētat rāmasya tattvataḥ||1||

maṇiṁ tu dr̥ṣṭvā rāmō vai trayāṇāṁ saṁsmariṣyati|
vīrō jananyā mama ca rājñō daśarathasya ca||2||

sa bhūyaḥ tvaṁ samutsāhē cōditō harisattama|
asmin kārya samāraṁbhē praciṁtaya yaduttaram||3||

tvamasmin kāryaniryōgē pramāṇaṁ harisattama|
hanuman yatnamāsthāya duḥkhakṣayakarō bhava||4||

tasya ciṁtayatō yatnō duḥkhakṣayakarō bhavēt|
sa tathēti pratijñāya mārutirbhīmavikramaḥ||5||

śirasā:':'vandya vaidēhīṁ gamanāyōpacakramē|
jñātvā saṁprasthitaṁ dēvī vānaraṁ mārutātmajam||6||

bhāṣpagadgadayā vācā maithilī vākyamabravīt|
kuśalaṁ hanumān brūyāḥ sahitau rāmalakṣmaṇau||7||

sugrīvaṁ ca sahāmātyaṁ vr̥ddhān sarvāṁśca vānarān|
brūyāstvaṁ vānaraśrēṣṭha kuśalaṁ dharmasaṁhitam||8||

yathā sa ca mahābāhuḥ māṁ tārayati rāghavaḥ|
asmāt duḥkhāṁbusaṁrōdhāt tvaṁ samādhātumarhasi||9||

jīvaṁtīṁ māṁ yathā rāmaḥ saṁbhāvayati kīrtimān|
tattathā hanumān vācyaṁ vācā dharmamavāpnuhi||10||

nityamutsāha yuktāśca vācaḥ śrutvā tvayēritāḥ|
vardhiṣyatē dāśarathēḥ pauruṣaṁ madavāptayē||11||

matsaṁdēśayutā vācastvattaḥ śrutvā ca rāghavaḥ|
parākramavithiṁ vīrō vidhivat saṁvidhāsyati||12||

sītāyā vacanaṁ śrutvā hanumān mārutātmajaḥ|
śirasyaṁjali māthāya vākya muttaramabravīt||13|

kṣipramēṣyati kākut-sthō haryr̥kṣapravarairvr̥taḥ|
yastē yudhi vijityārīn śōkaṁ vyapanayiṣyati||14||

na hi paśyāmi martyēṣu vāsurēṣu surēṣu vā|
yastasya kṣipatō bāṇān sthātu mutsahatēsgrataḥ||15||

apyarkamapi parjanyamapi vaivasvataṁ yamam|
sa hi sōḍhuṁ raṇē śaktastava hētōrviśēṣataḥ||16||

sahi sāgaraparyaṁtāṁ mahīṁ śāsitu mīhatē|
tvannimittō hi rāmasya jayō janakanaṁdini||17||

tasya tadvacanaṁ śrutvā samyaksatyaṁ subhāṣitam|
jānakī bahu mēnē:'tha vacanaṁ cēda mabravīt||18||

tatastaṁ prasthitaṁ sītā vīkṣamāṇā punaḥ punaḥ|
bhartr̥ snēhānvitaṁ vākyaṁ sauhārdādanvamānayat||19||

yadivā manyasē vīra vasaikāha mariṁdama|
kasmiṁścitsaṁvr̥tō dēsē viśrāṁtaḥ śvō gamiṣyasi||20||

mamacēdalpabhāgyāyāḥ sānidhyāttava vānara|
asya śōkasya mahatō muhūrtaṁ mōkṣaṇaṁ bhavēt||21||

gatē hi hariśārdūla punarāgamānāya tu|
prāṇānā mapi saṁdēhō mamasyānnatra saṁśayaḥ||22||

tavā darśanajaḥ śōkō bhūyō māṁ paritāpayēt|
duḥkhā duḥkhaparāmr̥ṣṭāṁ dīpayanniva vānara||23||

ayaṁ ca vīra saṁdēhāḥ tiṣṭatīva mamāgrataḥ|
sumahāṁ stvatsahāyēṣu haryr̥kṣēṣu harīśvara||24||

kathaṁ nu khalu duṣpāraṁ tariṣyaṁti mahōdadhim|
tāni haryr̥kṣasainyāni tau vānaravarātmajau||25||

trayāṇāmēva bhūtānāṁ sāgarasyāsya laṁghanē|
śaktissyāt vainatēyasya tava vā mārutasya vā||26||

tadasmin kārya niryōgē vīraivaṁ duratikramē|
kiṁ paśyasi samādhānaṁ tvaṁ hi kāryavidāṁ varaḥ||27||

kāmamasya tvamēvaikaḥ kāryasya parisādhanē|
paryāptaḥ paravīraghna yaśasya stē phalōdayaḥ||28||

balaiḥ samagraiḥ yadi māṁ rāvaṇaṁ jitya saṁyugē|
vijayī svapuraṁ yāyāttattu mē syāt yaśaskaram||29||

śaraistu saṁkulāṁ kr̥tvā laṁkā parabalārdanaḥ|
māṁ nayēdyadi kākut-sthaḥ tata tasya sadr̥śaṁ bhavēt||30||

tadyathā tasya vikrāṁtamanurūpaṁ mahātmanaḥ|
bhavēdāvahaśūrasya tathā tvamupapādaya||31||

tadarthōpahitaṁ vākyaṁ sahitaṁ hētusaṁhitam|
niśamya hanumān śēṣaṁ vākyamuttaramabravīt||32||

dēvī haryr̥kṣasainyānāṁ īśvaraḥ plavatāṁ varaḥ|
sugrīvaḥ sattvasaṁpannaḥ tavārthē kr̥taniścayaḥ||33||

sa vānara sahasrāṇāṁ kōṭibhirabhisaṁvr̥taḥ|
kṣipramēṣyati vaidēhi rākṣasānāṁ nibarhaṇaḥ||34||

tasya vikramasaṁpannāḥ sattvavaṁtō mahābalāḥ|
manaḥ saṁkalpasaṁpātā nidēśē harayaḥ sthitāḥ||35||

yēṣāṁ nōpari nādhastān natiryaksajjatē gatiḥ|
na ca karmasu sīdaṁti mahatsvamita tējasaḥ||36||

asakr̥tairmahōtsāhaiḥ sa sāgaradharāharā|
pradakṣiṇīkr̥tā bhūmiḥ vāyumārgānusāribhiḥ||37||

madviśiṣṭhāśca tulyāśca saṁti tatra vanaukasaḥ|
mattaḥ pratyaraḥ kaścinnāsti sugrīva sannidhau||38||

ahaṁ tāvadiha prāptaḥ kiṁpunastē mahābalāḥ|
na hi prakr̥ṣṭāḥ prēṣyaṁtē prēṣyaṁtē hītarē janāḥ||39||

tadalaṁ paritāpēna dēvi śōkōvyapaitu tē|
ēkōtpātēna tē laṁkāmēṣyaṁti hariyūthapāḥ||40||

mamapr̥ṣṭhagatau tau caṁdra sūryāvivōdi tau|
tvatsakāśaṁ mahāsattvau nr̥śiṁhāvāgamiṣyataḥ|| 41||

tau hi vīrau naravarau sahitau rāmalakṣmaṇau|
āgamya nagarīṁ laṁkāṁ sāyakairvidhamiṣyataḥ||42||

sagaṇaṁ rāvaṇaṁ hatvā rāghavō raghunaṁdanaḥ|
tvā mādāya varārōhē svapuraṁ prati yāsyati||43||

tadāśvasihi bhadraṁ tē bhava tvaṁ kālakāṁkṣiṇī|
na cirāt drakṣyasē rāmaṁ prajvalaṁta mivālanam||44||

nihatē rākṣasēṁdrē:'smin saputrāmātyabāṁdhavē|
tvaṁ samēṣyasi rāmēṇa śaśāṁkēnēva rōhiṇī||45||

kṣipraṁ tvaṁ dēvi śōkasya pāraṁ yāsyasi maithili|
rāvaṇaṁ caiva rāmēṇa nihataṁ drakṣyasēscirāt||46||

ēva māśvāsya vaidēhīṁ hanumān mārutātmajaḥ|
gamanāya matiṁ kr̥tvā vaidēhīṁ punarabravīt||47||

tamarighnaṁ kr̥tātmānaṁ kṣipraṁ drakṣyasi rāghavaṁ|
lakṣmaṇaṁ ca dhanuṣpāṇiṁ laṁkādvāramupasthitam||48||

nakhadaṁṣṭrāyudhān vīrān siṁhaśārdūlavikramān|
vānarān vānaranēṁdrābhān kṣipraṁ drakṣyasi saṁgatān||49||

śailāṁbudanikāśānāṁ laṁkāmalayasānuṣu|
nardatāṁ kapimukhyānāṁ āryē yūthān anēkaśaḥ||50||
sa tu marmaṇi ghōrēṇa tāḍitō manmathēṣuṇā|
naśrama labhatē rāmaḥ siṁhārdita ivadvipaḥ||51||

mārudō dēvī śōkēna mābhūttē manasōspriyaṁ|
śacīva patyā śakrēṇa bhartrā nāthavatī hyasi||52||

rāmādviśiṣṭhaḥ kō:'nyō:'sti kaścit saumitriṇā samaḥ|
agnimārutakalpau tau bhrātarau tava saṁśrayau||53||

nāsmiṁ ściraṁ vatsyasi dēvi dēśē
rakṣōgaṇairadhyuṣitē:'ti raudrē|
na tē cirādāgamanaṁ priyasya
kṣamasva matsaṁgamakālamātram||54||

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsundarakāṁḍē ēkōnacatvāriṁśassargaḥ ||
|| Om tat sat ||